॥ पञ्चपद्यानि ॥
›
श्रीकृष्णरसविक्षिप्त-मानसा रतिवर्जिताः। अनिर्वृतालोकवेदे ते मुख्याः श्रवणोत्सुकाः॥(१) भावार्थ:- भगवान श्रीकृष्ण की भक्ति में पू...
॥ निरोध लक्षणं ॥
›
यच्च दुःखं यशोदाया नन्दादीनां च गोकुले। गोपिकानां तु यद्-दुःखं स्यान्मम क्वचित्॥(१) भावार्थ:- गोकुल में श्रीकृष्ण से वियोग ह...
॥ काशी विश्वनाथाष्टकम ॥
›
गङ्गा तरङ्ग रमणीय जटा कलापं, गौरी निरन्तर विभूषित वाम भागं। नारायण प्रियमनङ्ग मदापहारं, वाराणसी पुरपतिं भज विश्वनाधम्॥(१) वाचामगॊचर...
॥ नवरत्नं स्तोत्र ॥
›
चिन्ता कापि न कार्या निवेदितात्मभिः कदापीति। भगवानपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिम्॥(१) भावार्थ:- किसी भी प्रकार की चिंता न करते ह...
॥ चतुःश्लोकी भागवत ॥
›
श्रीभगवानुवाच अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥(१) भावार्थ:- श्री भगवान कहते हैं -...
›
मुख्यपृष्ठ
वेब वर्शन देखें