॥ काशी विश्वनाथाष्टकम ॥



गङ्गा तरङ्ग रमणीय जटा कलापं, गौरी निरन्तर विभूषित वाम भागं।
नारायण प्रियमनङ्ग मदापहारं, वाराणसी पुरपतिं भज विश्वनाधम्॥(१)

वाचामगॊचरमनॆक गुण स्वरूपं, वागीश विष्णु सुर सॆवित पाद पद्मं।
वामॆण विग्रह वरॆन कलत्रवन्तं, वाराणसी पुरपतिं भज विश्वनाधम्॥(२)

भूतादिपं भुजग भूषण भूषिताङ्गं, व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनॆत्रं।
पाशाङ्कुशाभय वरप्रद शूलपाणिं, वाराणसी पुरपतिं भज विश्वनाधम्॥(३)

सीतांशु शॊभित किरीट विराजमानं, बालॆक्षणातल विशॊषित पञ्चबाणं।
नागाधिपा रचित बासुर कर्ण पूरं, वाराणसी पुरपतिं भज विश्वनाधम्॥(४)

पञ्चाननं दुरित मत्त मतङ्गजानां, नागान्तकं धनुज पुङ्गव पन्नागानां।
दावानलं मरण शॊक जराटवीनां, वाराणसी पुरपतिं भज विश्वनाधम्॥(५)

तॆजॊमयं सगुण निर्गुणमद्वितीयं, आनन्द कन्दमपराजित मप्रमॆयं।
नागात्मकं सकल निष्कलमात्म रूपं, वाराणसी पुरपतिं भज विश्वनाधम्॥(६)

आशां विहाय परिहृत्य परश्य निन्दां, पापॆ रथिं च सुनिवार्य मनस्समाधौ।
आधाय हृत्-कमल मध्य गतं परॆशं, वाराणसी पुरपतिं भज विश्वनाधम्॥(७)

रागाधि दॊष रहितं स्वजनानुरागं, वैराग्य शान्ति निलयं गिरिजा सहायं।
माधुर्य धैर्य सुभगं गरलाभिरामं, वाराणसी पुरपतिं भज विश्वनाधम्॥(८)

वाराणसी पुर पतॆ स्थवनं शिवस्य, व्याख्यातम् अष्टकमिदं पठतॆ मनुष्य।
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं, सम्प्राप्य दॆव निलयॆ लभतॆ च मॊक्षम्॥

विश्वनाधाष्टकमिदं पुण्यं यः पठॆः शिव सन्निधौ।
शिवलॊकमवाप्नॊति शिवॆनसह मॊदतॆ ॥

॥ हरि: ॐ तत् सत् ॥